Original

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्तीपश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥

Segmented

श्लिष्टः कण्ठे किम् इति न मया मूढया प्राणनाथः चुम्ब् अस्मिन् वदन-विधुतिः किम् कृता किम् न दृष्टः न उक्तवान् कस्माद् इति नव-वधू-चेष्टितम् चिन्तयन्ती पश्चात्तापम् वहति तरुणी प्रेम्णि जाते रसज्ञा

Analysis

Word Lemma Parse
श्लिष्टः श्लिष् pos=va,g=m,c=1,n=s,f=part
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
मूढया मुह् pos=va,g=f,c=3,n=s,f=part
प्राणनाथः प्राणनाथ pos=n,g=m,c=1,n=s
चुम्ब् चुम्ब् pos=va,g=m,c=7,n=s,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वदन वदन pos=n,comp=y
विधुतिः विधुति pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कस्माद् pos=n,g=n,c=5,n=s
इति इति pos=i
नव नव pos=a,comp=y
वधू वधू pos=n,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
पश्चात्तापम् पश्चात्ताप pos=n,g=m,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
तरुणी तरुणी pos=n,g=f,c=1,n=s
प्रेम्णि प्रेमन् pos=n,g=,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
रसज्ञा रसज्ञ pos=a,g=f,c=1,n=s