Original

श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वाशय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दुस्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥

Segmented

श्रुत्वा तन्व्या निशीथे नव-घन-रसितम् विश्लथ-अङ्कम् पतित्वा शय्यायाम् भूमि-पृष्ठे कर-तल-धृतया दुःखित-आली-जनेन स उत्कण्ठम् मुक्त-कण्ठम् कठिन-कुच-तटाघात-शीर्ण-अश्रु-बिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलित-मृदु-वचः रुद्यते पान्थ-वध्वा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तन्व्या तनु pos=n,g=f,c=6,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
नव नव pos=a,comp=y
घन घन pos=n,comp=y
रसितम् रसित pos=n,g=n,c=2,n=s
विश्लथ विश्लथ pos=a,comp=y
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
पतित्वा पत् pos=vi
शय्यायाम् शय्या pos=n,g=f,c=7,n=s
भूमि भूमि pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
कर कर pos=n,comp=y
तल तल pos=n,comp=y
धृतया धृ pos=va,g=f,c=3,n=s,f=part
दुःखित दुःखित pos=a,comp=y
आली आलि pos=n,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
उत्कण्ठम् उत्कण्ठा pos=n,g=n,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
कण्ठम् कण्ठ pos=n,g=n,c=2,n=s
कठिन कठिन pos=a,comp=y
कुच कुच pos=n,comp=y
तटाघात तटाघात pos=n,comp=y
शीर्ण शृ pos=va,comp=y,f=part
अश्रु अश्रु pos=n,comp=y
बिन्दु बिन्दु pos=n,g=n,c=2,n=s
स्मृत्वा स्मृ pos=vi
स्मृत्वा स्मृ pos=vi
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
स्खलित स्खल् pos=va,comp=y,f=part
मृदु मृदु pos=a,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
रुद्यते रुद् pos=v,p=3,n=s,l=lat
पान्थ पान्थ pos=n,comp=y
वध्वा वधू pos=n,g=f,c=3,n=s