Original

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु ।एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तःपीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः ॥५४॥

Segmented

नीत्वा उच्चैस् विक्षिप् कृत-तुहिन-कण-आसार-सङ्गान् परागान् कौन्दान् आनन्दित-अलि अतितर-सुरभीन् भूरिशो दिङ्मुखेषु एते ते कुङ्कुम-अञ्ज्-स्तन-कलश-भर-आस्फालनात् उच्छलन्तः पीत्वा शीत्कारिन्-वक्त्रम् शिशु-हरि-दृशाम् हैमना वान्ति वाताः

Analysis

Word Lemma Parse
नीत्वा नी pos=vi
उच्चैस् उच्चैस् pos=i
विक्षिप् विक्षिप् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
तुहिन तुहिन pos=n,comp=y
कण कण pos=n,comp=y
आसार आसार pos=n,comp=y
सङ्गान् सङ्ग pos=n,g=m,c=2,n=p
परागान् पराग pos=n,g=m,c=2,n=p
कौन्दान् कौन्द pos=a,g=m,c=2,n=p
आनन्दित आनन्द् pos=va,comp=y,f=part
अलि अलि pos=n,g=m,c=2,n=p
अतितर अतितर pos=a,comp=y
सुरभीन् सुरभि pos=a,g=m,c=2,n=p
भूरिशो भूरिशस् pos=i
दिङ्मुखेषु दिङ्मुख pos=n,g=n,c=7,n=p
एते एतद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुङ्कुम कुङ्कुम pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
स्तन स्तन pos=n,comp=y
कलश कलश pos=n,comp=y
भर भर pos=n,comp=y
आस्फालनात् आस्फालन pos=n,g=n,c=5,n=s
उच्छलन्तः उच्छल् pos=va,g=m,c=1,n=p,f=part
पीत्वा पा pos=vi
शीत्कारिन् शीत्कारिन् pos=a,comp=y
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
शिशु शिशु pos=a,comp=y
हरि हरि pos=n,comp=y
दृशाम् दृश् pos=n,g=f,c=6,n=p
हैमना हैमन pos=a,g=m,c=1,n=p
वान्ति वा pos=v,p=3,n=p,l=lat
वाताः वात pos=n,g=m,c=1,n=p