Original

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतंखेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यतेनन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥

Segmented

बाले नाथ विमुञ्च मानिनि रुषम् रोषान् मया किम् कृतम् खेदः अस्मासु न मे अपराध्यति भवान् सर्वे अपराधाः मयि तत् किम् रोदिषि गद्गदेन वचसा कस्य अग्रतस् रुद्यते ननु एतत् मम का ते अस्मि दयिता न अस्मि इति अतस् रुद्यते

Analysis

Word Lemma Parse
बाले बाला pos=n,g=f,c=8,n=s
नाथ नाथ pos=n,g=m,c=8,n=s
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
मानिनि मानिन् pos=a,g=f,c=8,n=s
रुषम् रुष् pos=n,g=f,c=2,n=s
रोषान् रोष pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
खेदः खेद pos=n,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
अपराधाः अपराध pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
रोदिषि रुद् pos=v,p=2,n=s,l=lat
गद्गदेन गद्गद pos=a,g=n,c=3,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
कस्य pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
रुद्यते रुद् pos=v,p=3,n=s,l=lat
ननु ननु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
का pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
दयिता दयिता pos=n,g=f,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अतस् अतस् pos=i
रुद्यते रुद् pos=v,p=3,n=s,l=lat