Original

सालक्तकेन नवपल्लवकोमलेनपादेन नूपुरवता मदनालसेन ।यस्ताड्यते दयितया प्रणयाराधात्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥

Segmented

स अलक्तकेन नव-पल्लव-कोमलेन पादेन नूपुरवता मदन-अलसेन यः ताड्यते दयितया प्रणय-आराधात् सः अङ्गीकृतः भगवता मकरध्वजेन

Analysis

Word Lemma Parse
pos=i
अलक्तकेन अलक्तक pos=n,g=m,c=3,n=s
नव नव pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
कोमलेन कोमल pos=a,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
नूपुरवता नूपुरवत् pos=a,g=m,c=3,n=s
मदन मदन pos=n,comp=y
अलसेन अलस pos=a,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
ताड्यते ताडय् pos=v,p=3,n=s,l=lat
दयितया दयिता pos=n,g=f,c=3,n=s
प्रणय प्रणय pos=n,comp=y
आराधात् आराध pos=n,g=m,c=5,n=s
सः तद् pos=n,g=m,c=1,n=s
अङ्गीकृतः अङ्गीकृ pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
मकरध्वजेन मकरध्वज pos=n,g=m,c=3,n=s