Original

नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्याप्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् ।मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रींतदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥

Segmented

नभसि जलद-लक्ष्म्यम् सम्भृताम् वीक्ष्य दिष्ट्या प्रसरसि यदि कान्तैः इति अर्धम् उक्त्वा कथंचित् मम पटम् अवलम्ब्य प्रोल्लिखन्ती धरित्रीम् तद्-अनुकृतवती सा यत्र वाचो निवृत्ताः

Analysis

Word Lemma Parse
नभसि नभस् pos=n,g=n,c=7,n=s
जलद जलद pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
सम्भृताम् सम्भृत pos=a,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्रसरसि प्रसृ pos=v,p=2,n=s,l=lat
यदि यदि pos=i
कान्तैः कान्त pos=n,g=m,c=8,n=s
इति इति pos=i
अर्धम् अर्ध pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
कथंचित् कथंचिद् pos=i
मम मद् pos=n,g=,c=6,n=s
पटम् पट pos=n,g=m,c=2,n=s
अवलम्ब्य अवलम्ब् pos=vi
प्रोल्लिखन्ती प्रोल्लिख् pos=va,g=f,c=1,n=s,f=part
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
अनुकृतवती अनुकृ pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
वाचो वाच् pos=n,g=f,c=1,n=p
निवृत्ताः निवृत् pos=va,g=f,c=1,n=p,f=part