Original

पीतस्तुषारकिरणो मधुनैव सार्धम्अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।मानान्धकारमपि मानवतीजनस्यनूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥

Segmented

पीतः तुषारकिरणः मधुना एव सार्धम् अन्तः प्रविश्य चषके प्रतिबिम्ब-वर्ती मान-अन्धकारम् अपि मानवती-जनस्य नूनम् बिभेद यद् असौ प्रससाद सद्यः

Analysis

Word Lemma Parse
पीतः पा pos=va,g=m,c=1,n=s,f=part
तुषारकिरणः तुषारकिरण pos=n,g=m,c=1,n=s
मधुना मधु pos=n,g=n,c=3,n=s
एव एव pos=i
सार्धम् सार्धम् pos=i
अन्तः अन्तर् pos=i
प्रविश्य प्रविश् pos=vi
चषके चषक pos=n,g=m,c=7,n=s
प्रतिबिम्ब प्रतिबिम्ब pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
मान मान pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
अपि अपि pos=i
मानवती मानवती pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
नूनम् नूनम् pos=i
बिभेद भिद् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
प्रससाद प्रसद् pos=v,p=3,n=s,l=lit
सद्यः सद्यस् pos=i