Original

मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषःप्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥

Segmented

मन्दम् मुद्रय्-पांशवः परिपत्-झङ्कार-झञ्झा-मरुत्-वेग-ध्वस्त-कुटीरक-अन्तर-गत-छिद्रेषु लब्ध-अन्तराः कर्म-व्यग्र-कुटुम्बिनी-कुचतट-स्वेदच्छिद् प्रावृषः प्रारम्भे निपतन्ति कन्दल-दल-उल्लासाः पयः-बिन्दवः

Analysis

Word Lemma Parse
मन्दम् मन्द pos=a,g=n,c=2,n=s
मुद्रय् मुद्रय् pos=va,comp=y,f=part
पांशवः पांशु pos=n,g=m,c=1,n=p
परिपत् परिपत् pos=va,comp=y,f=part
झङ्कार झङ्कार pos=n,comp=y
झञ्झा झञ्झा pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
वेग वेग pos=n,comp=y
ध्वस्त ध्वंस् pos=va,comp=y,f=part
कुटीरक कुटीरक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गत गम् pos=va,comp=y,f=part
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
लब्ध लभ् pos=va,comp=y,f=part
अन्तराः अन्तर pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
व्यग्र व्यग्र pos=a,comp=y
कुटुम्बिनी कुटुम्बिनी pos=n,comp=y
कुचतट कुचतट pos=n,comp=y
स्वेदच्छिद् स्वेदच्छिद् pos=a,g=f,c=1,n=p
प्रावृषः प्रावृष् pos=n,g=f,c=1,n=p
प्रारम्भे प्रारम्भ pos=n,g=m,c=7,n=s
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
कन्दल कन्दल pos=n,comp=y
दल दल pos=n,comp=y
उल्लासाः उल्लास pos=n,g=m,c=1,n=p
पयः पयस् pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p