Original

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितांपिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् ।किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितंयद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥

Segmented

कठिन-हृदये मुञ्च भ्रान्तिम् व्यलीक-कथा-आश्रिताम् पिशुन-वचनैः दुःखम् नेतुम् न युक्तम् इमम् जनम् किम् इदम् अथवा सत्यम् मुग्धे त्वया हि विनिश्चितम् यद् अभिरुचितम् तन् मे कृत्वा प्रिये सुखम् आस्यताम्

Analysis

Word Lemma Parse
कठिन कठिन pos=a,comp=y
हृदये हृदय pos=n,g=n,c=7,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
भ्रान्तिम् भ्रान्ति pos=n,g=f,c=2,n=s
व्यलीक व्यलीक pos=a,comp=y
कथा कथा pos=n,comp=y
आश्रिताम् आश्रि pos=va,g=f,c=2,n=s,f=part
पिशुन पिशुन pos=a,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
नेतुम् नी pos=vi
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अथवा अथवा pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अभिरुचितम् अभिरुचित pos=a,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कृत्वा कृ pos=vi
प्रिये प्रिय pos=a,g=f,c=8,n=s
सुखम् सुखम् pos=i
आस्यताम् आस् pos=v,p=3,n=s,l=lot