Original

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखःप्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।स्फुटो रेखान्यासः कथमपि स तादृक् परिणतोगता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥

Segmented

पुरस् तन्वाः गोत्र-स्खलन-चकितः अहम् नत-मुखः प्रवृत्तो वैलक्ष्यात् किम् अपि लिखितुम् दैव-हतकः स्फुटो रेखा-न्यासः कथम् अपि स तादृक् परिणतो गता येन व्यक्तम् पुनः अवयवैः सा एव तरुणी

Analysis

Word Lemma Parse
पुरस् पुरस् pos=i
तन्वाः तनु pos=n,g=f,c=6,n=s
गोत्र गोत्र pos=n,comp=y
स्खलन स्खलन pos=n,comp=y
चकितः चक् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
नत नम् pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
वैलक्ष्यात् वैलक्ष्य pos=n,g=n,c=5,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
लिखितुम् लिख् pos=vi
दैव दैव pos=n,comp=y
हतकः हतक pos=a,g=m,c=1,n=s
स्फुटो स्फुट pos=a,g=m,c=1,n=s
रेखा रेखा pos=n,comp=y
न्यासः न्यास pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
तादृक् तादृश् pos=a,g=m,c=1,n=s
परिणतो परिणम् pos=va,g=m,c=1,n=s,f=part
गता गम् pos=va,g=f,c=1,n=s,f=part
येन येन pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
अवयवैः अवयव pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
तरुणी तरुण pos=a,g=f,c=1,n=s