Original

अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतोमुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥

Segmented

अङ्गानाम् अतितानवम् कथम् इदम् कम्पः च कस्मात् कुतस् मुग्धे पाण्डु-कपोलम् आननम् इति प्राणेश्वरे पृच्छति तन्व्या सर्वम् इदम् स्वभाव-जम् इति व्याहृत्य पक्ष्म-अन्तर-व्यापी बाष्प-भरः तया चलितया निःश्वस्य मुक्तः अन्यतस्

Analysis

Word Lemma Parse
अङ्गानाम् अङ्ग pos=n,g=n,c=6,n=p
अतितानवम् अतितानव pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कम्पः कम्प pos=n,g=m,c=1,n=s
pos=i
कस्मात् pos=n,g=n,c=5,n=s
कुतस् कुतस् pos=i
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
पाण्डु पाण्डु pos=a,comp=y
कपोलम् कपोल pos=n,g=n,c=1,n=s
आननम् आनन pos=n,g=n,c=1,n=s
इति इति pos=i
प्राणेश्वरे प्राणेश्वर pos=n,g=m,c=7,n=s
पृच्छति प्रच्छ् pos=va,g=m,c=7,n=s,f=part
तन्व्या तनु pos=n,g=f,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्वभाव स्वभाव pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
इति इति pos=i
व्याहृत्य व्याहृ pos=vi
पक्ष्म पक्ष्मन् pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
व्यापी व्यापिन् pos=a,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
भरः भर pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
चलितया चल् pos=va,g=f,c=3,n=s,f=part
निःश्वस्य निःश्वस् pos=vi
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
अन्यतस् अन्यतस् pos=i