Original

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितंसंश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणंचक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥

Segmented

दूरात् उत्सुकम् आगते विवलितम् सम्भाषिणि स्फारितम् संश्लिष्यति अरुणम् गृहीत-वसने किंचिन् नत-भ्रू-लतम् मानिन्याः चरणानति-व्यतिकरे बाष्प-अम्बु-पूर्ण-ईक्षणम् चक्षुः जातम् अहो प्रपञ्च-चतुरम् जात-आगसि प्रेयसि

Analysis

Word Lemma Parse
दूरात् दूर pos=a,g=n,c=5,n=s
उत्सुकम् उत्सुक pos=n,g=n,c=2,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
विवलितम् विवलित pos=a,g=n,c=2,n=s
सम्भाषिणि सम्भाषिन् pos=a,g=m,c=7,n=s
स्फारितम् स्फारय् pos=va,g=m,c=2,n=s,f=part
संश्लिष्यति संश्लिष् pos=v,p=3,n=s,l=lat
अरुणम् अरुण pos=a,g=m,c=2,n=s
गृहीत ग्रह् pos=va,comp=y,f=part
वसने वसन pos=n,g=m,c=7,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
नत नम् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
लतम् लता pos=n,g=m,c=2,n=s
मानिन्याः मानिनी pos=n,g=f,c=6,n=s
चरणानति चरणानति pos=n,comp=y
व्यतिकरे व्यतिकर pos=n,g=m,c=7,n=s
बाष्प बाष्प pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
पूर्ण पूर्ण pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
अहो अहो pos=i
प्रपञ्च प्रपञ्च pos=n,comp=y
चतुरम् चतुर pos=a,g=n,c=1,n=s
जात जन् pos=va,comp=y,f=part
आगसि आगस् pos=n,g=m,c=7,n=s
प्रेयसि प्रेयस् pos=n,g=m,c=7,n=s