Original

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।मय्यालापवति प्रतीपवचनं सख्या सहाभाषतेतस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥

Segmented

आशङ्क्य प्रणतिम् पट-अन्त-पिहितौ पादौ करोति आदरतः व्याजेन आगतम् आवृणोति हसितम् न स्पष्टम् उद्वीक्षते मयि आलापवत् प्रतीपवचनम् सख्या सह आभाषते तस्याः तिष्ठतु निर्भर-प्रणयिता मानः अपि रम्य-उदयः

Analysis

Word Lemma Parse
आशङ्क्य आशङ्क् pos=vi
प्रणतिम् प्रणति pos=n,g=f,c=2,n=s
पट पट pos=n,comp=y
अन्त अन्त pos=n,comp=y
पिहितौ पिधा pos=va,g=m,c=2,n=d,f=part
पादौ पाद pos=n,g=m,c=2,n=d
करोति कृ pos=v,p=3,n=s,l=lat
आदरतः आदर pos=n,g=m,c=5,n=s
व्याजेन व्याज pos=n,g=m,c=3,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
आवृणोति आवृ pos=v,p=3,n=s,l=lat
हसितम् हसित pos=n,g=n,c=2,n=s
pos=i
स्पष्टम् पश् pos=va,g=n,c=2,n=s,f=part
उद्वीक्षते उद्वीक्ष् pos=v,p=3,n=s,l=lat
मयि मद् pos=n,g=,c=7,n=s
आलापवत् आलापवत् pos=a,g=m,c=7,n=s
प्रतीपवचनम् प्रतीपवचन pos=n,g=n,c=2,n=s
सख्या सखी pos=n,g=f,c=3,n=s
सह सह pos=i
आभाषते आभाष् pos=v,p=3,n=s,l=lat
तस्याः तद् pos=n,g=f,c=6,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
निर्भर निर्भर pos=a,comp=y
प्रणयिता प्रणयितृ pos=a,g=m,c=1,n=s
मानः मान pos=n,g=m,c=1,n=s
अपि अपि pos=i
रम्य रम्य pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s