Original

कान्ते सागसि शायिते प्रियसखीवेशं विधायागतेभ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद्आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥

Segmented

कान्ते सागसि शायिते प्रिय-सखि-वेशम् विधाय आगते भ्रान्त्या आलिङ्ग्य मया रहस्यम् उदितम् तद्-सङ्गम् आकाङ्क्षया मुग्धे दुष्करम् एतत् इति अतितराम् उक्त्वा स हासम् बलाद् आलिङ्ग्य छलिता अस्मि तेन कितवेन अद्य प्रदोष-आगमे

Analysis

Word Lemma Parse
कान्ते कान्त pos=n,g=m,c=7,n=s
सागसि सागस् pos=a,g=m,c=7,n=s
शायिते शायय् pos=va,g=m,c=7,n=s,f=part
प्रिय प्रिय pos=a,comp=y
सखि सखी pos=n,comp=y
वेशम् वेश pos=n,g=m,c=2,n=s
विधाय विधा pos=vi
आगते आगम् pos=va,g=m,c=7,n=s,f=part
भ्रान्त्या भ्रान्ति pos=n,g=f,c=3,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
मया मद् pos=n,g=,c=3,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
उदितम् वद् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
आकाङ्क्षया आकाङ्क्षा pos=n,g=f,c=3,n=s
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
अतितराम् अतितराम् pos=i
उक्त्वा वच् pos=vi
pos=i
हासम् हास pos=n,g=n,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
छलिता छलय् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
कितवेन कितव pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
प्रदोष प्रदोष pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s