Original

दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैःपुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसास्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥

Segmented

दीर्घा वन्दनमालिका विरचिता हृष्ट्या एव न इन्दीवरैः पुष्पाणाम् प्रकरः स्मितेन रचितो नो कुन्द-जाति-आदिभिः दत्तः स्वेद-मुचा पयोधर-युगे न अर्घ्यः न कुम्भ-अम्भसा स्वैः एव अवयवैः प्रियस्य विशतः तन्व्या कृतम् मङ्गलम्

Analysis

Word Lemma Parse
दीर्घा दीर्घ pos=a,g=f,c=1,n=s
वन्दनमालिका वन्दनमालिका pos=n,g=f,c=1,n=s
विरचिता विरचय् pos=va,g=f,c=1,n=s,f=part
हृष्ट्या हृष्टि pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i
इन्दीवरैः इन्दीवर pos=n,g=m,c=3,n=p
पुष्पाणाम् पुष्प pos=n,g=n,c=6,n=p
प्रकरः प्रकर pos=n,g=m,c=1,n=s
स्मितेन स्मित pos=n,g=n,c=3,n=s
रचितो रचय् pos=va,g=m,c=1,n=s,f=part
नो नो pos=i
कुन्द कुन्द pos=n,comp=y
जाति जाति pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
दत्तः दा pos=va,g=m,c=1,n=s,f=part
स्वेद स्वेद pos=n,comp=y
मुचा मुच् pos=a,g=n,c=3,n=s
पयोधर पयोधर pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
pos=i
अर्घ्यः अर्घ्य pos=a,g=m,c=1,n=s
pos=i
कुम्भ कुम्भ pos=n,comp=y
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
एव एव pos=i
अवयवैः अवयव pos=n,g=m,c=3,n=p
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
विशतः विश् pos=va,g=m,c=6,n=s,f=part
तन्व्या तन्वी pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s