Original

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैःक्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैःकथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥

Segmented

अलस-वलितैः प्रेम-आर्द्र-आर्द्रैः मुहुः मुकुलीकृतैः क्षणम् अभिमुखैः लज्जा-लोलैः निमेष-पराङ्मुखैः हृदय-निहितम् भावाकूतम् वम् इव ईक्षणैः कथय सुकृती को ऽयम् मुग्धे त्वया अद्य विलोक्यते

Analysis

Word Lemma Parse
अलस अलस pos=a,comp=y
वलितैः वल् pos=va,g=n,c=3,n=p,f=part
प्रेम प्रेमन् pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
आर्द्रैः आर्द्र pos=a,g=n,c=3,n=p
मुहुः मुहुर् pos=i
मुकुलीकृतैः मुकुलीकृत pos=a,g=n,c=3,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
अभिमुखैः अभिमुख pos=a,g=n,c=3,n=p
लज्जा लज्जा pos=n,comp=y
लोलैः लोल pos=a,g=n,c=3,n=p
निमेष निमेष pos=n,comp=y
पराङ्मुखैः पराङ्मुख pos=a,g=n,c=3,n=p
हृदय हृदय pos=n,comp=y
निहितम् निधा pos=va,g=n,c=2,n=s,f=part
भावाकूतम् भावाकूत pos=n,g=n,c=2,n=s
वम् वम् pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
ईक्षणैः ईक्षण pos=n,g=n,c=3,n=p
कथय कथय् pos=v,p=2,n=s,l=lot
सुकृती सुकृतिन् pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
विलोक्यते विलोकय् pos=v,p=3,n=s,l=lat