Original

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।कथमपि दिने दीर्घे याते निशामधिरूढयोःप्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥

Segmented

चिर-विरहिन् उत्कण्ठा-आर्ति-श्लथीकृत-गात्रयोः नवम् इव जगज् जातम् भूयस् चिरात् अभिनन्दतोः कथम् अपि दिने दीर्घे याते निशाम् अधिरूढयोः प्रसरति कथा बह्वी यूनोः यथा न तथा रतिः

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
विरहिन् विरहिन् pos=a,g=m,c=6,n=d
उत्कण्ठा उत्कण्ठा pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
श्लथीकृत श्लथीकृ pos=va,comp=y,f=part
गात्रयोः गात्र pos=n,g=m,c=6,n=d
नवम् नव pos=a,g=n,c=1,n=s
इव इव pos=i
जगज् जगन्त् pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
भूयस् भूयस् pos=i
चिरात् चिरात् pos=i
अभिनन्दतोः अभिनन्द् pos=va,g=m,c=6,n=d,f=part
कथम् कथम् pos=i
अपि अपि pos=i
दिने दिन pos=n,g=n,c=7,n=s
दीर्घे दीर्घ pos=a,g=n,c=7,n=s
याते या pos=va,g=n,c=7,n=s,f=part
निशाम् निशा pos=n,g=f,c=2,n=s
अधिरूढयोः अधिरुह् pos=va,g=m,c=6,n=d,f=part
प्रसरति प्रसृ pos=v,p=3,n=s,l=lat
कथा कथा pos=n,g=f,c=1,n=s
बह्वी बहु pos=a,g=f,c=1,n=s
यूनोः युवन् pos=n,g=,c=6,n=d
यथा यथा pos=i
pos=i
तथा तथा pos=i
रतिः रति pos=n,g=f,c=1,n=s