Original

गते प्रेमाबन्धे प्रणयबहुमाने विगलितेनिवृत्ते सद्भावे जन इव जने गच्छति पुरः ।तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥

Segmented

गते प्रेमाबन्धे प्रणय-बहु-माने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः तद् उत्प्रेक्ष्य उत्प्रेक्ष्य प्रिय-सखि गतान् तान् च दिवसान् न जाने को हेतुः दलति शतधा यन् न हृदयम्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
प्रेमाबन्धे प्रेमाबन्ध pos=n,g=m,c=7,n=s
प्रणय प्रणय pos=n,comp=y
बहु बहु pos=a,comp=y
माने मान pos=n,g=m,c=7,n=s
विगलिते विगल् pos=va,g=m,c=7,n=s,f=part
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
सद्भावे सद्भाव pos=n,g=m,c=7,n=s
जन जन pos=n,g=m,c=1,n=s
इव इव pos=i
जने जन pos=n,g=m,c=7,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पुरः पुरस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
उत्प्रेक्ष्य उत्प्रेक्ष् pos=vi
उत्प्रेक्ष्य उत्प्रेक्ष् pos=vi
प्रिय प्रिय pos=a,comp=y
सखि सखी pos=n,g=f,c=8,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
दिवसान् दिवस pos=n,g=m,c=2,n=p
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
को pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
दलति दल् pos=v,p=3,n=s,l=lat
शतधा शतधा pos=i
यन् यत् pos=i
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s