Original

पटालग्ने पत्यौ नमयति मुखं जातविनयाहठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयनाह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥

Segmented

पट-आलग्ने पत्यौ नमयति मुखम् जात-विनया हठ-आश्लेषम् वाञ्छति अपहरति गात्राणि निभृतम् न शक्नोति आख्यातुम् स्मित-मुख-सखि-दत्त-नयना ह्रिया ताम्यति अन्तः प्रथम-परिहासे नव-वधूः

Analysis

Word Lemma Parse
पट पट pos=n,comp=y
आलग्ने आलग् pos=va,g=m,c=7,n=s,f=part
पत्यौ पति pos=n,g=,c=7,n=s
नमयति नमय् pos=v,p=3,n=s,l=lat
मुखम् मुख pos=n,g=n,c=2,n=s
जात जन् pos=va,comp=y,f=part
विनया विनय pos=n,g=f,c=1,n=s
हठ हठ pos=n,comp=y
आश्लेषम् आश्लेष pos=n,g=m,c=2,n=s
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat
अपहरति अपहृ pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
निभृतम् निभृत pos=a,g=n,c=2,n=s
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
आख्यातुम् आख्या pos=vi
स्मित स्मित pos=n,comp=y
मुख मुख pos=n,comp=y
सखि सखी pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
नयना नयन pos=n,g=f,c=1,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
ताम्यति तम् pos=v,p=3,n=s,l=lat
अन्तः अन्तर् pos=i
प्रथम प्रथम pos=a,comp=y
परिहासे परिहास pos=n,g=m,c=7,n=s
नव नव pos=a,comp=y
वधूः वधू pos=n,g=f,c=1,n=s