Original

सुतनु जहिहि कोपं पश्य पादानतं मांन खलु तव कदाचित्कोप एवं विधोऽभूत् ।इति निगदति नाथे तिर्यगामीलिताक्ष्यानयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥

Segmented

सु तनु जहिहि कोपम् पश्य पाद-आनतम् माम् न खलु तव कदाचिद् कोपः एवंविधः अभूत् इति निगदति नाथे तिर्यक्-आमीलय्-अक्ष्या नयनजलम् अनल्पम् मुक्तम् उक्तम् न किंचित्

Analysis

Word Lemma Parse
सु सु pos=i
तनु तनु pos=a,g=f,c=8,n=s
जहिहि हा pos=v,p=2,n=s,l=lot
कोपम् कोप pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पाद पाद pos=n,comp=y
आनतम् आनम् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
pos=i
खलु खलु pos=i
तव त्वद् pos=n,g=,c=6,n=s
कदाचिद् कदाचिद् pos=i
कोपः कोप pos=n,g=m,c=1,n=s
एवंविधः एवंविध pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
इति इति pos=i
निगदति निगद् pos=va,g=m,c=7,n=s,f=part
नाथे नाथ pos=n,g=m,c=7,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
आमीलय् आमीलय् pos=va,comp=y,f=part
अक्ष्या अक्षि pos=n,g=f,c=3,n=s
नयनजलम् नयनजल pos=n,g=n,c=1,n=s
अनल्पम् अनल्प pos=a,g=n,c=1,n=s
मुक्तम् मुच् pos=va,g=n,c=1,n=s,f=part
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s