Original

सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरंप्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितोलज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥

Segmented

सुप्तः अयम् सखि सुप्यताम् इति गताः सख्यः ततस् अनन्तरम् प्रेम-आवासितया मया सरलया न्यस्तम् मुखम् तद्-मुखे ज्ञाते अलीक-निमीलने नयनयोः धूर्तस्य रोमाञ्चतो लज्जा आसीत् मम तेन सा अपि अपहृता तद्-काल-योग्यैः क्रमैः

Analysis

Word Lemma Parse
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
सखि सखी pos=n,g=f,c=8,n=s
सुप्यताम् स्वप् pos=v,p=3,n=s,l=lot
इति इति pos=i
गताः गम् pos=va,g=f,c=1,n=p,f=part
सख्यः सखी pos=n,g=f,c=1,n=p
ततस् ततस् pos=i
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
प्रेम प्रेमन् pos=n,comp=y
आवासितया आवासय् pos=va,g=f,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सरलया सरल pos=a,g=f,c=3,n=s
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
ज्ञाते ज्ञा pos=va,g=n,c=7,n=s,f=part
अलीक अलीक pos=a,comp=y
निमीलने निमीलन pos=n,g=n,c=7,n=s
नयनयोः नयन pos=n,g=n,c=6,n=d
धूर्तस्य धूर्त pos=n,g=m,c=6,n=s
रोमाञ्चतो रोमाञ्च pos=n,g=m,c=5,n=s
लज्जा लज्जा pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
काल काल pos=n,comp=y
योग्यैः योग्य pos=a,g=m,c=3,n=p
क्रमैः क्रम pos=n,g=m,c=3,n=p