Original

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वतीमामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनीप्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥

Segmented

संदष्ट-अधर-पल्लवा सचकितम् हस्त-अग्रम् आधुन्वती माम् आमुञ्च शठैः इति कोप-वचनैः आनर्तय्-भ्रू-लता शीत्कार-अञ्चित-लोचना सरभसम् यैः चुम्बिता मानिनी प्राप्तम् तैः अमृतम् मुधा एव मथितो मूढैः सुरैः सागरः

Analysis

Word Lemma Parse
संदष्ट संदंश् pos=va,comp=y,f=part
अधर अधर pos=n,comp=y
पल्लवा पल्लव pos=n,g=f,c=1,n=s
सचकितम् सचकित pos=a,g=n,c=2,n=s
हस्त हस्त pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
आधुन्वती आधू pos=va,g=f,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
आमुञ्च आमुच् pos=v,p=2,n=s,l=lot
शठैः शठ pos=a,g=m,c=8,n=s
इति इति pos=i
कोप कोप pos=n,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
आनर्तय् आनर्तय् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
लता लता pos=n,g=f,c=1,n=s
शीत्कार शीत्कार pos=n,comp=y
अञ्चित अञ्चित pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
सरभसम् सरभस pos=a,g=n,c=2,n=s
यैः यद् pos=n,g=m,c=3,n=p
चुम्बिता चुम्ब् pos=va,g=f,c=1,n=s,f=part
मानिनी मानिनी pos=n,g=f,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
मुधा मुधा pos=i
एव एव pos=i
मथितो मथ् pos=va,g=m,c=1,n=s,f=part
मूढैः मुह् pos=va,g=m,c=3,n=p,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
सागरः सागर pos=n,g=m,c=1,n=s