Original

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतंधृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थितागन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥

Segmented

प्रस्थानम् वलयैः कृतम् प्रिय-सखैः अजस्रम् गतम् धृत्या न क्षणम् आसितम् व्यवसितम् चित्तेन गन्तुम् पुरः गन्तुम् निश्चित-चेतसि प्रियतमे सर्वे समम् प्रस्थिता गन्तव्ये सति जीवित-प्रिय-सुहृद्-सार्थः किमु त्यज्यते

Analysis

Word Lemma Parse
प्रस्थानम् प्रस्थान pos=n,g=n,c=1,n=s
वलयैः वलय pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=3,n=p
अजस्रम् अजस्रम् pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
आसितम् आस् pos=va,g=n,c=1,n=s,f=part
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
चित्तेन चित्त pos=n,g=n,c=3,n=s
गन्तुम् गम् pos=vi
पुरः पुरस् pos=i
गन्तुम् गम् pos=vi
निश्चित निश्चि pos=va,comp=y,f=part
चेतसि चेतस् pos=n,g=m,c=7,n=s
प्रियतमे प्रियतम pos=a,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समम् सम pos=n,g=n,c=2,n=s
प्रस्थिता प्रस्था pos=va,g=m,c=1,n=p,f=part
गन्तव्ये गम् pos=va,g=n,c=7,n=s,f=krtya
सति अस् pos=va,g=n,c=7,n=s,f=part
जीवित जीवित pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
सुहृद् सुहृद् pos=n,comp=y
सार्थः सार्थ pos=n,g=m,c=1,n=s
किमु किमु pos=i
त्यज्यते त्यज् pos=v,p=3,n=s,l=lat