Original

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराःसा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयंदोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥

Segmented

सा बाला वयम् अ प्रगल्भ-मनसः सा स्त्री वयम् कातराः सा पीन-उन्नतिमत्-पयोधर-युगम् धत्ते सखेदा वयम् सा आक्रान्ता जघन-स्थलेन गुरुणा गन्तुम् न शक्ता वयम् दोषैः अन्य-जन-आश्रितैः अपटवः जाताः स्म इति अद्भुतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बाला बाला pos=n,g=f,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
प्रगल्भ प्रगल्भ pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
कातराः कातर pos=a,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
पीन पीन pos=a,comp=y
उन्नतिमत् उन्नतिमत् pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
सखेदा सखेद pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
आक्रान्ता आक्रम् pos=va,g=f,c=1,n=s,f=part
जघन जघन pos=n,comp=y
स्थलेन स्थल pos=n,g=n,c=3,n=s
गुरुणा गुरु pos=a,g=n,c=3,n=s
गन्तुम् गम् pos=vi
pos=i
शक्ता शक् pos=va,g=f,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
अन्य अन्य pos=n,comp=y
जन जन pos=n,comp=y
आश्रितैः आश्रि pos=va,g=m,c=3,n=p,f=part
अपटवः अपटु pos=a,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
स्म अस् pos=v,p=1,n=p,l=lat
इति इति pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s