Original

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर्मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् ।किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतांदुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥

Segmented

प्रातः प्रातः उपागतेन जनिता निर्निद्रता चक्षुषोः मन्दायाम् मयि गौरव-व्यपगमात् उत्पादितम् लाघवम् किम् मुग्धे न मया कृतम् रमण-धीः मुक्ता त्वया गम्यताम् दुस्थम् तिष्ठसि यत् च पथ्य-मधुना कर्ता अस्मि तत् श्रोष्यसि

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
प्रातः प्रातर् pos=i
उपागतेन उपागम् pos=va,g=m,c=3,n=s,f=part
जनिता जनय् pos=va,g=f,c=1,n=s,f=part
निर्निद्रता निर्निद्रता pos=n,g=f,c=1,n=s
चक्षुषोः चक्षुस् pos=n,g=n,c=6,n=d
मन्दायाम् मन्द pos=a,g=f,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
गौरव गौरव pos=n,comp=y
व्यपगमात् व्यपगम pos=n,g=m,c=5,n=s
उत्पादितम् उत्पादय् pos=va,g=n,c=1,n=s,f=part
लाघवम् लाघव pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रमण रमण pos=n,comp=y
धीः धी pos=n,g=f,c=1,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
दुस्थम् दुस्थ pos=a,g=n,c=2,n=s
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
यत् यत् pos=i
pos=i
पथ्य पथ्य pos=a,comp=y
मधुना मधु pos=n,g=n,c=3,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt