We're performing server updates until 1 November. Learn more.

Original

उरसि निहितस्तारो हारः कृता जघने घनेकलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमायदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥

Segmented

उरसि निहितः तारः हारः कृता जघने घने कलकलवती काञ्ची पादौ क्वण्-मणि-नूपुरौ प्रियम् अभिसरसि एवम् मुग्धे समाहन्-डिण्डिमा यदि किम् अधिक-त्रास-उत्कम्पम् दिशः समुदीक्षसे

Analysis

Word Lemma Parse
उरसि उरस् pos=n,g=n,c=7,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
तारः तार pos=n,g=m,c=1,n=s
हारः हार pos=n,g=m,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
जघने जघन pos=n,g=m,c=7,n=s
घने घन pos=a,g=m,c=7,n=s
कलकलवती कलकलवत् pos=a,g=f,c=1,n=s
काञ्ची काञ्ची pos=n,g=f,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
क्वण् क्वण् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
नूपुरौ नूपुर pos=n,g=m,c=1,n=d
प्रियम् प्रिय pos=a,g=m,c=2,n=s
अभिसरसि अभिसृ pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
समाहन् समाहन् pos=va,comp=y,f=part
डिण्डिमा डिण्डिम pos=n,g=f,c=1,n=s
यदि यदि pos=i
किम् pos=n,g=n,c=2,n=s
अधिक अधिक pos=a,comp=y
त्रास त्रास pos=n,comp=y
उत्कम्पम् उत्कम्प pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
समुदीक्षसे समुदीक्ष् pos=v,p=2,n=s,l=lat