Original

उरसि निहितस्तारो हारः कृता जघने घनेकलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमायदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥

Segmented

उरसि निहितः तारः हारः कृता जघने घने कलकलवती काञ्ची पादौ क्वण्-मणि-नूपुरौ प्रियम् अभिसरसि एवम् मुग्धे समाहन्-डिण्डिमा यदि किम् अधिक-त्रास-उत्कम्पम् दिशः समुदीक्षसे

Analysis

Word Lemma Parse
उरसि उरस् pos=n,g=n,c=7,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
तारः तार pos=n,g=m,c=1,n=s
हारः हार pos=n,g=m,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
जघने जघन pos=n,g=m,c=7,n=s
घने घन pos=a,g=m,c=7,n=s
कलकलवती कलकलवत् pos=a,g=f,c=1,n=s
काञ्ची काञ्ची pos=n,g=f,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
क्वण् क्वण् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
नूपुरौ नूपुर pos=n,g=m,c=1,n=d
प्रियम् प्रिय pos=a,g=m,c=2,n=s
अभिसरसि अभिसृ pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
समाहन् समाहन् pos=va,comp=y,f=part
डिण्डिमा डिण्डिम pos=n,g=f,c=1,n=s
यदि यदि pos=i
किम् pos=n,g=n,c=2,n=s
अधिक अधिक pos=a,comp=y
त्रास त्रास pos=n,comp=y
उत्कम्पम् उत्कम्प pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
समुदीक्षसे समुदीक्ष् pos=v,p=2,n=s,l=lat