Original

भवतु विदितं छद्मालापैरलं प्रिय गम्यतांतनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशांप्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥

Segmented

भवतु विदितम् छद्म-आलापैः अलम् प्रिय गम्यताम् तनुः अपि न ते दोषः नः विधिः तु पराङ्मुखः तव यथा तथाभूतम् प्रेम प्रपन्नम् इमाम् दशाम् प्रकृति-चपले का नः पीडा गते हत-जीविते

Analysis

Word Lemma Parse
भवतु भू pos=v,p=3,n=s,l=lot
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
छद्म छद्मन् pos=n,comp=y
आलापैः आलाप pos=n,g=m,c=3,n=p
अलम् अलम् pos=i
प्रिय प्रिय pos=a,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
तनुः तनु pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दोषः दोष pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
विधिः विधि pos=n,g=m,c=1,n=s
तु तु pos=i
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
तथाभूतम् तथाभूत pos=a,g=n,c=1,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
प्रपन्नम् प्रपद् pos=va,g=n,c=1,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
प्रकृति प्रकृति pos=n,comp=y
चपले चपल pos=n,g=m,c=7,n=s
का pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पीडा पीडा pos=n,g=f,c=1,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
हत हन् pos=va,comp=y,f=part
जीविते जीवित pos=n,g=m,c=7,n=s