Original

सा पत्युः प्रथमापराधसमये सख्योपदेशं विनानो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पलाबाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥

Segmented

सा पत्युः प्रथम-अपराध-समये सख्या उपदेशम् विना नो जानाति स्वच्छैः अच्छ-कपोल-मूल-गलितैः पर्यस्त-नेत्र-उत्पला बाला केवलम् एव रोदिति लुठ्-लोल-अलकैः अश्रुभिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पत्युः पति pos=n,g=,c=6,n=s
प्रथम प्रथम pos=a,comp=y
अपराध अपराध pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
सख्या सखी pos=n,g=f,c=3,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
विना विना pos=i
नो नो pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
स्वच्छैः स्वच्छ pos=a,g=n,c=3,n=p
अच्छ अच्छ pos=a,comp=y
कपोल कपोल pos=n,comp=y
मूल मूल pos=n,comp=y
गलितैः गल् pos=va,g=n,c=3,n=p,f=part
पर्यस्त पर्यस् pos=va,comp=y,f=part
नेत्र नेत्र pos=n,comp=y
उत्पला उत्पल pos=n,g=f,c=1,n=s
बाला बाला pos=n,g=f,c=1,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
एव एव pos=i
रोदिति रुद् pos=v,p=3,n=s,l=lat
लुठ् लुठ् pos=va,comp=y,f=part
लोल लोल pos=a,comp=y
अलकैः अलक pos=n,g=n,c=3,n=p
अश्रुभिः अश्रु pos=n,g=n,c=3,n=p