Original

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौस्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैःसन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥

Segmented

कान्ते कति अपि वासराणि गमय त्वम् मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः आयाता वयम् आगमिष्यति सुहृद्-वर्गस्य भाग्य-उदयैः संदेशो वद कः ते अभिलषितः तीर्थेषु तोय-अञ्जलिः

Analysis

Word Lemma Parse
कान्ते कान्ता pos=n,g=f,c=8,n=s
कति कति pos=i
अपि अपि pos=i
वासराणि वासर pos=n,g=n,c=2,n=p
गमय गमय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मीलयित्वा मीलय् pos=vi
दृशौ दृश् pos=n,g=f,c=2,n=d
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
निमीलयामि निमीलय् pos=v,p=1,n=s,l=lat
नयने नयन pos=n,g=n,c=2,n=d
यावन् यावत् pos=i
pos=i
शून्या शून्य pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
आयाता आया pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
सुहृद् सुहृद् pos=n,comp=y
वर्गस्य वर्ग pos=n,g=m,c=6,n=s
भाग्य भाग्य pos=n,comp=y
उदयैः उदय pos=n,g=m,c=3,n=p
संदेशो संदेश pos=n,g=m,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिलषितः अभिलष् pos=va,g=m,c=1,n=s,f=part
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
तोय तोय pos=n,comp=y
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s