Original

त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणींलक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितोनिर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥

Segmented

त्वम् मुग्धाक्षि विना एव कञ्चुलिकया धत्से मनोहारिणीम् लक्ष्म्यम् इति अभिधायिनि प्रियतमे तद्-वीटिकाम् संस्पृशि शय्या-उपान्त-निविष्ट-सस्मित-मुखी-नेत्रोत्सव-आनन्दितः निर्यातः शनकैस् अलीक-वचनोपन्यासम् आली-जनः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
मुग्धाक्षि मुग्धाक्षी pos=n,g=f,c=8,n=s
विना विना pos=i
एव एव pos=i
कञ्चुलिकया कञ्चुलिका pos=n,g=f,c=3,n=s
धत्से धा pos=v,p=2,n=s,l=lat
मनोहारिणीम् मनोहारिन् pos=a,g=f,c=2,n=s
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
इति इति pos=i
अभिधायिनि अभिधायिन् pos=a,g=m,c=7,n=s
प्रियतमे प्रियतम pos=a,g=m,c=7,n=s
तद् तद् pos=n,comp=y
वीटिकाम् वीटिका pos=n,g=f,c=2,n=s
संस्पृशि संस्पृश् pos=a,g=m,c=7,n=s
शय्या शय्या pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
निविष्ट निविश् pos=va,comp=y,f=part
सस्मित सस्मित pos=a,comp=y
मुखी मुखी pos=n,comp=y
नेत्रोत्सव नेत्रोत्सव pos=n,comp=y
आनन्दितः आनन्द् pos=va,g=m,c=1,n=s,f=part
निर्यातः निर्या pos=va,g=m,c=1,n=s,f=part
शनकैस् शनकैस् pos=i
अलीक अलीक pos=n,comp=y
वचनोपन्यासम् वचनोपन्यास pos=n,g=m,c=2,n=s
आली आलि pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s