Original

तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितंकिं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मयासाश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥

Segmented

तस्याः सान्द्र-विलेपन-स्तन-तट-प्रश्लेष-मुद्रा-अङ्कितम् किम् वक्षः चरणानति-व्यतिकर-व्याजेन गोपायते इति उक्ते क्व तद् इति उदीर्य सहसा तत् सम्प्रमृज् मया सा आश्लिष्टा रभसेन तद्-सुख-वशात् तन्व्या अपि तद् विस्मृतम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सान्द्र सान्द्र pos=a,comp=y
विलेपन विलेपन pos=n,comp=y
स्तन स्तन pos=n,comp=y
तट तट pos=n,comp=y
प्रश्लेष प्रश्लेष pos=n,comp=y
मुद्रा मुद्रा pos=n,comp=y
अङ्कितम् अङ्कय् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
वक्षः वक्षस् pos=n,g=n,c=1,n=s
चरणानति चरणानति pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
व्याजेन व्याज pos=n,g=m,c=3,n=s
गोपायते गोपाय् pos=v,p=3,n=s,l=lat
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
इति इति pos=i
उदीर्य उदीरय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
सम्प्रमृज् सम्प्रमृज् pos=vi
मया मद् pos=n,g=,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
आश्लिष्टा आश्लिष् pos=va,g=f,c=1,n=s,f=part
रभसेन रभस pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
सुख सुख pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
तन्व्या तन्वी pos=n,g=f,c=3,n=s
अपि अपि pos=i
तद् तद् pos=n,g=n,c=1,n=s
विस्मृतम् विस्मृ pos=va,g=n,c=1,n=s,f=part