Original

परिम्लाने माने मुखशशिनि तस्याः करधृतेमयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसाप्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥

Segmented

परिम्लाने माने मुख-शशिनि तस्याः कर-धृते मयि क्षीणा उपाये प्रणिपतन-मात्र-एक-शरणे तया पक्ष्म-प्रान्त-व्रज-पुट-निरुद्धेन सहसा प्रसादो बाष्पेन स्तन-तट-विशीर्णेन कथितः

Analysis

Word Lemma Parse
परिम्लाने परिम्ला pos=va,g=m,c=7,n=s,f=part
माने मान pos=n,g=m,c=7,n=s
मुख मुख pos=n,comp=y
शशिनि शशिन् pos=n,g=m,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कर कर pos=n,comp=y
धृते धृ pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
क्षीणा क्षि pos=va,g=f,c=1,n=s,f=part
उपाये उपाय pos=n,g=m,c=7,n=s
प्रणिपतन प्रणिपतन pos=n,comp=y
मात्र मात्र pos=n,comp=y
एक एक pos=n,comp=y
शरणे शरण pos=n,g=m,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
पक्ष्म पक्ष्मन् pos=n,comp=y
प्रान्त प्रान्त pos=n,comp=y
व्रज व्रज pos=n,comp=y
पुट पुट pos=n,comp=y
निरुद्धेन निरुध् pos=va,g=m,c=3,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
बाष्पेन बाष्प pos=n,g=m,c=3,n=s
स्तन स्तन pos=n,comp=y
तट तट pos=n,comp=y
विशीर्णेन विशृ pos=va,g=m,c=3,n=s,f=part
कथितः कथ् pos=va,g=m,c=1,n=s,f=part