Original

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितंकिं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरेसव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥

Segmented

पश्यामो मयि किम् प्रपद्यत इति स्थैर्यम् मया आलम्बितम् किम् माम् आलपति इति अयम् खलु शठः कोपः तया अपि आश्रितः इति अन्योन्य-विलक्ष-दृष्टि-चतुरे तस्मिन् अवस्था-अन्तरे स व्याजम् हसितम् मया धृति-हरः बाष्पः तु मुक्तः तया

Analysis

Word Lemma Parse
पश्यामो पश् pos=v,p=1,n=p,l=lat
मयि मद् pos=n,g=,c=7,n=s
किम् pos=n,g=n,c=1,n=s
प्रपद्यत प्रपद् pos=v,p=3,n=s,l=lat
इति इति pos=i
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आलम्बितम् आलम्ब् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
आलपति आलप् pos=v,p=3,n=s,l=lat
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
खलु खलु pos=i
शठः शठ pos=a,g=m,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अपि अपि pos=i
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अन्योन्य अन्योन्य pos=n,comp=y
विलक्ष विलक्ष pos=a,comp=y
दृष्टि दृष्टि pos=n,comp=y
चतुरे चतुर pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
अवस्था अवस्था pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
pos=i
व्याजम् व्याज pos=n,g=n,c=1,n=s
हसितम् हस् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
धृति धृति pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
बाष्पः बाष्प pos=n,g=m,c=1,n=s
तु तु pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s