Original

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तंगृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिःकामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥

Segmented

क्षिप्तो हस्त-अवलग्नः प्रसभम् अभिहतो ऽप्य् आददानो अंशुक-अन्तम् गृह्णन् केशेषु अपास्तः चरण-निपतितः न ईक्षितः सम्भ्रमेण आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः स अश्रु-नेत्र-उत्पलाभिः कामी इव आर्द्र-अपराधः स दहतु दुरितम् शाम्भवो वः शर-अग्निः

Analysis

Word Lemma Parse
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
हस्त हस्त pos=n,comp=y
अवलग्नः अवलग् pos=va,g=m,c=1,n=s,f=part
प्रसभम् प्रसभम् pos=i
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
ऽप्य् अपि pos=i
आददानो आदा pos=va,g=m,c=1,n=s,f=part
अंशुक अंशुक pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
गृह्णन् ग्रह् pos=va,g=m,c=1,n=s,f=part
केशेषु केश pos=n,g=m,c=7,n=p
अपास्तः अपास् pos=va,g=m,c=1,n=s,f=part
चरण चरण pos=n,comp=y
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
pos=i
ईक्षितः ईक्ष् pos=va,g=m,c=1,n=s,f=part
सम्भ्रमेण सम्भ्रम pos=n,g=m,c=3,n=s
आलिङ्गन् आलिङ्ग् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽवधूतस् अवधू pos=va,g=m,c=1,n=s,f=part
त्रिपुर त्रिपुर pos=n,comp=y
युवतिभिः युवति pos=n,g=f,c=3,n=p
pos=i
अश्रु अश्रु pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
उत्पलाभिः उत्पल pos=n,g=f,c=3,n=p
कामी कामिन् pos=n,g=m,c=1,n=s
इव इव pos=i
आर्द्र आर्द्र pos=a,comp=y
अपराधः अपराध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दहतु दह् pos=v,p=3,n=s,l=lot
दुरितम् दुरित pos=n,g=n,c=2,n=s
शाम्भवो शाम्भव pos=a,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
शर शर pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s