Original

एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥

Segmented

एकस्मिन् शयने पराङ्मुखतया वीतोत्तरम् ताम्यतोः अन्योन्यस्य हृदि स्थिते अपि अनुनये संरक्ष् गौरवम् दम्पत्योः शनकैस् अपाङ्ग-वलनात् मिश्रीभू-चक्षुस् भग्नो मानकलिः स हास-रभसम् व्यासक्त-कण्ठ-ग्रहम्

Analysis

Word Lemma Parse
एकस्मिन् एक pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
पराङ्मुखतया पराङ्मुखता pos=n,g=f,c=3,n=s
वीतोत्तरम् वीतोत्तर pos=a,g=n,c=1,n=s
ताम्यतोः तम् pos=va,g=m,c=6,n=d,f=part
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
अनुनये अनुनय pos=n,g=m,c=7,n=s
संरक्ष् संरक्ष् pos=va,g=m,c=6,n=d,f=part
गौरवम् गौरव pos=n,g=n,c=1,n=s
दम्पत्योः दम्पति pos=n,g=m,c=6,n=d
शनकैस् शनकैस् pos=i
अपाङ्ग अपाङ्ग pos=n,comp=y
वलनात् वलन pos=n,g=n,c=5,n=s
मिश्रीभू मिश्रीभू pos=va,comp=y,f=part
चक्षुस् चक्षुस् pos=n,g=m,c=6,n=d
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
मानकलिः मानकलि pos=n,g=m,c=1,n=s
pos=i
हास हास pos=n,comp=y
रभसम् रभस pos=n,g=m,c=2,n=s
व्यासक्त व्यासञ्ज् pos=va,comp=y,f=part
कण्ठ कण्ठ pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s