Original

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधयापर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥

Segmented

काञ्च्या गाढतर अवरुध्-वसन-प्रान्ता किमर्थम् पुनः मुग्धाक्षी स्वपिति इति तत् परिजनम् स्वैरम् प्रिये पृच्छति मातः स्वप्तुम् अपि इह वारयति माम् इति आहित-क्रोधया पर्यस्य स्वपिति छलेन शयने दत्तः अवकाशः तया

Analysis

Word Lemma Parse
काञ्च्या काञ्ची pos=n,g=f,c=3,n=s
गाढतर गाढतर pos=i
अवरुध् अवरुध् pos=va,comp=y,f=part
वसन वसन pos=n,comp=y
प्रान्ता प्रान्त pos=n,g=f,c=1,n=s
किमर्थम् किमर्थ pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
मुग्धाक्षी मुग्धाक्षी pos=n,g=f,c=1,n=s
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
परिजनम् परिजन pos=n,g=m,c=2,n=s
स्वैरम् स्वैर pos=a,g=m,c=2,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s
पृच्छति प्रच्छ् pos=va,g=m,c=7,n=s,f=part
मातः मातृ pos=n,g=f,c=8,n=s
स्वप्तुम् स्वप् pos=vi
अपि अपि pos=i
इह इह pos=i
वारयति वारय् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
आहित आधा pos=va,comp=y,f=part
क्रोधया क्रोध pos=n,g=f,c=3,n=s
पर्यस्य पर्यस् pos=vi
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
छलेन छल pos=n,g=m,c=3,n=s
शयने शयन pos=n,g=n,c=7,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
अवकाशः अवकाश pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s