Original

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखेनिभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तयानयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥

Segmented

चरण-पतन-प्रत्याख्यानात् प्रसाद-पराङ्मुखे निभृत-कितव-आचारा इति उक्त्वा रुषा परुषीकृते व्रजति रमणे निःश्वस्य उच्चैस् स्तन-स्थित-हस्तया नयन-सलिल-छन्ना दृष्टिः सखीषु निवेशिता

Analysis

Word Lemma Parse
चरण चरण pos=n,comp=y
पतन पतन pos=n,comp=y
प्रत्याख्यानात् प्रत्याख्यान pos=n,g=n,c=5,n=s
प्रसाद प्रसाद pos=n,comp=y
पराङ्मुखे पराङ्मुख pos=a,g=m,c=7,n=s
निभृत निभृत pos=a,comp=y
कितव कितव pos=n,comp=y
आचारा आचार pos=n,g=f,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
रुषा रुष् pos=n,g=f,c=3,n=s
परुषीकृते परुषीकृ pos=va,g=m,c=7,n=s,f=part
व्रजति व्रज् pos=va,g=m,c=7,n=s,f=part
रमणे रमण pos=n,g=m,c=7,n=s
निःश्वस्य निःश्वस् pos=vi
उच्चैस् उच्चैस् pos=i
स्तन स्तन pos=n,comp=y
स्थित स्था pos=va,comp=y,f=part
हस्तया हस्त pos=n,g=f,c=3,n=s
नयन नयन pos=n,comp=y
सलिल सलिल pos=n,comp=y
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
सखीषु सखी pos=n,g=f,c=7,n=p
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part