Original

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद्एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥

Segmented

दृष्ट्वा एक-आसन-संस्थिते प्रियतमे पश्चाद् उपेत्य आदरतः एकस्या नयने पिधाय विहित-क्रीडा-अनुबन्ध-छलः ईषत् वक्रिम-कन्धरः सपुलकः प्रेम-उल्लसत्-मानसाम् अन्तर्हास-लसत्-कपोल-फलकाम् धूर्तः अपराम् चुम्बति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एक एक pos=n,comp=y
आसन आसन pos=n,comp=y
संस्थिते संस्था pos=va,g=m,c=7,n=s,f=part
प्रियतमे प्रियतम pos=a,g=m,c=7,n=s
पश्चाद् पश्चात् pos=i
उपेत्य उपे pos=vi
आदरतः आदर pos=n,g=m,c=5,n=s
एकस्या एक pos=n,g=f,c=6,n=s
नयने नयन pos=n,g=n,c=2,n=d
पिधाय पिधा pos=vi
विहित विधा pos=va,comp=y,f=part
क्रीडा क्रीडा pos=n,comp=y
अनुबन्ध अनुबन्ध pos=n,comp=y
छलः छल pos=n,g=m,c=1,n=s
ईषत् ईषत् pos=i
वक्रिम वक्रिम pos=a,comp=y
कन्धरः कंधर pos=n,g=m,c=1,n=s
सपुलकः सपुलक pos=a,g=m,c=1,n=s
प्रेम प्रेमन् pos=n,comp=y
उल्लसत् उल्लस् pos=va,comp=y,f=part
मानसाम् मानस pos=n,g=f,c=2,n=s
अन्तर्हास अन्तर्हास pos=n,comp=y
लसत् लस् pos=va,comp=y,f=part
कपोल कपोल pos=n,comp=y
फलकाम् फलक pos=n,g=f,c=2,n=s
धूर्तः धूर्त pos=n,g=m,c=1,n=s
अपराम् अपर pos=n,g=f,c=2,n=s
चुम्बति चुम्ब् pos=v,p=3,n=s,l=lat