Original

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥

Segmented

एकत्र आसन-संस्थितिः परिहता प्रत्युद्गमाद् दूरतस् ताम्बूल-आनयन-छलेन रभस-आश्लेषः अपि संविघ्नितः आलापः अपि न मिश्रितः परिजनम् व्यापारय् अन्तिके कान्तम् प्रत्युपचारात् चतुरया कोपः कृतार्थीकृतः

Analysis

Word Lemma Parse
एकत्र एकत्र pos=i
आसन आसन pos=n,comp=y
संस्थितिः संस्थिति pos=n,g=f,c=1,n=s
परिहता परिहन् pos=va,g=f,c=1,n=s,f=part
प्रत्युद्गमाद् प्रत्युद्गम pos=n,g=m,c=5,n=s
दूरतस् दूरतस् pos=i
ताम्बूल ताम्बूल pos=n,comp=y
आनयन आनयन pos=n,comp=y
छलेन छल pos=n,g=m,c=3,n=s
रभस रभस pos=n,comp=y
आश्लेषः आश्लेष pos=n,g=m,c=1,n=s
अपि अपि pos=i
संविघ्नितः संविघ्नित pos=a,g=m,c=1,n=s
आलापः आलाप pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
मिश्रितः मिश्रय् pos=va,g=m,c=1,n=s,f=part
परिजनम् परिजन pos=n,g=m,c=2,n=s
व्यापारय् व्यापारय् pos=va,g=f,c=3,n=s,f=part
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
कान्तम् कान्त pos=n,g=m,c=2,n=s
प्रत्युपचारात् प्रत्युपचार pos=n,g=m,c=5,n=s
चतुरया चतुर pos=a,g=f,c=3,n=s
कोपः कोप pos=n,g=m,c=1,n=s
कृतार्थीकृतः कृतार्थीकृ pos=va,g=m,c=1,n=s,f=part