Original

अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितांकिं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् ।पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणंवक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥

Segmented

अज्ञानेन पराङ्मुखीम् परिभवाद् आश्लिष्य माम् दुःखिताम् किम् लब्धम् चटुल त्वया इह नयता सौभाग्यम् एताम् दशाम् पश्य एतत् दयिता-कुच-व्यतिकर-उन्मृः-अङ्गराग-अरुणम् वक्षः ते मल-तैल-पङ्क-शबलैः वेणी-पदैः अङ्कितम्

Analysis

Word Lemma Parse
अज्ञानेन अज्ञान pos=n,g=n,c=3,n=s
पराङ्मुखीम् पराङ्मुख pos=a,g=f,c=2,n=s
परिभवाद् परिभव pos=n,g=m,c=5,n=s
आश्लिष्य आश्लिष् pos=vi
माम् मद् pos=n,g=,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
चटुल चटुल pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
नयता नी pos=va,g=m,c=3,n=s,f=part
सौभाग्यम् सौभाग्य pos=n,g=n,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
दयिता दयिता pos=n,comp=y
कुच कुच pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
उन्मृः उन्मृश् pos=va,comp=y,f=part
अङ्गराग अङ्गराग pos=n,comp=y
अरुणम् अरुण pos=a,g=n,c=2,n=s
वक्षः वक्षस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
मल मल pos=n,comp=y
तैल तैल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
शबलैः शबल pos=a,g=m,c=3,n=p
वेणी वेणी pos=n,comp=y
पदैः पद pos=n,g=m,c=3,n=p
अङ्कितम् अङ्कय् pos=va,g=n,c=2,n=s,f=part