Original

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटेव्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥

Segmented

दम्पत्योः निशि जल्प् गृहशुकेन आकर्णितम् यत् वचः तत् प्रातः गुरु-संनिधौ निगद् तस्य उपहारम् वधूः कर्णालंकृति-पद्मराग-शकलम् विन्यस्य चञ्चू-पुटे व्रीडा-आर्ता प्रकरोति दाडिम-फल-व्याजेन वाग्बन्धनम्

Analysis

Word Lemma Parse
दम्पत्योः दम्पति pos=n,g=m,c=6,n=d
निशि निश् pos=n,g=f,c=7,n=s
जल्प् जल्प् pos=va,g=m,c=6,n=d,f=part
गृहशुकेन गृहशुक pos=n,g=m,c=3,n=s
आकर्णितम् आकर्णय् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
गुरु गुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
निगद् निगद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
उपहारम् उपहार pos=n,g=m,c=2,n=s
वधूः वधू pos=n,g=f,c=1,n=s
कर्णालंकृति कर्णालंकृति pos=n,comp=y
पद्मराग पद्मराग pos=n,comp=y
शकलम् शकल pos=n,g=n,c=1,n=s
विन्यस्य विन्यस् pos=vi
चञ्चू चञ्चू pos=n,comp=y
पुटे पुट pos=n,g=m,c=7,n=s
व्रीडा व्रीडा pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
दाडिम दाडिम pos=n,comp=y
फल फल pos=n,comp=y
व्याजेन व्याज pos=n,g=m,c=3,n=s
वाग्बन्धनम् वाग्बन्धन pos=n,g=n,c=2,n=s