Original

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिंदीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितंग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥

Segmented

धीरम् वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिम् दीर्घ-उच्छ्वासम् उदश्रुना विरहिणीम् बालाम् चिरम् ध्यायता अध्वन्येन विमुक्त-कण्ठम् अखिलाम् रात्रिम् तथा क्रन्दितम् ग्रामीणैः व्रज् जनस्य वसतिः ग्रामे निषिद्धा यथा

Analysis

Word Lemma Parse
धीरम् धीर pos=a,g=m,c=2,n=s
वारिधरस्य वारिधर pos=n,g=m,c=6,n=s
वारि वारि pos=n,g=n,c=2,n=s
किरतः कृ pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
निशीथे निशीथ pos=n,g=m,c=7,n=s
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
उच्छ्वासम् उच्छ्वास pos=n,g=m,c=2,n=s
उदश्रुना उदश्रु pos=a,g=m,c=3,n=s
विरहिणीम् विरहिन् pos=a,g=f,c=2,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
चिरम् चिरम् pos=i
ध्यायता ध्या pos=va,g=m,c=3,n=s,f=part
अध्वन्येन अध्वन्य pos=n,g=m,c=3,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
तथा तथा pos=i
क्रन्दितम् क्रन्द् pos=va,g=n,c=1,n=s,f=part
ग्रामीणैः ग्रामीण pos=a,g=m,c=3,n=p
व्रज् व्रज् pos=va,g=m,c=6,n=s,f=part
जनस्य जन pos=n,g=m,c=6,n=s
वसतिः वसति pos=n,g=f,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
निषिद्धा निषिध् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i