Original

चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपायेरागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥

Segmented

चक्षुः-प्रीति-प्रसक्ते मनसि परिचये चिन्तय्-अभ्युपाये रागे याते अतिभूमिम् विकसति सुतराम् गोचरे दूतिकायाः आस्ताम् दूरेण तावत् स रभस-दयित-आलिङ्गन-आनन्द-लाभः तद्-गेह-उपान्त-रथ्या-भ्रमणम् अपि पराम् निर्वृतिम् संतनोति

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
प्रसक्ते प्रसञ्ज् pos=va,g=n,c=7,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
परिचये परिचय pos=n,g=m,c=7,n=s
चिन्तय् चिन्तय् pos=va,comp=y,f=part
अभ्युपाये अभ्युपाय pos=n,g=m,c=7,n=s
रागे राग pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
अतिभूमिम् अतिभूमि pos=n,g=f,c=2,n=s
विकसति विकस् pos=va,g=m,c=7,n=s,f=part
सुतराम् सुतराम् pos=i
गोचरे गोचर pos=n,g=m,c=7,n=s
दूतिकायाः दूतिका pos=n,g=f,c=6,n=s
आस्ताम् आस् pos=v,p=3,n=s,l=lot
दूरेण दूर pos=a,g=n,c=3,n=s
तावत् तावत् pos=i
pos=i
रभस रभस pos=n,comp=y
दयित दयित pos=a,comp=y
आलिङ्गन आलिङ्गन pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गेह गेह pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
रथ्या रथ्या pos=n,comp=y
भ्रमणम् भ्रमण pos=n,g=n,c=1,n=s
अपि अपि pos=i
पराम् पर pos=n,g=f,c=2,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
संतनोति संतन् pos=v,p=3,n=s,l=lat