Original

अहं तेनाहूता किमपि कथयामीति विजनेसमीपे चासीना सरसहृदयत्वादवहिता ।ततः कर्णोपान्ते किमपि वदताघ्राय वदनंगृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥

Segmented

अहम् तेन आहूता किम् अपि कथयामि इति विजने समीपे च आसीना सरस-हृदय-त्वात् अवहिता ततः कर्ण-उपान्ते किम् अपि वद् आघ्राय वदनम् गृहीता धर्मिल्ले सखि स च गाढम् अधरे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
आहूता आह्वा pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
कथयामि कथय् pos=v,p=1,n=s,l=lat
इति इति pos=i
विजने विजन pos=a,g=n,c=7,n=s
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
आसीना आस् pos=va,g=f,c=1,n=s,f=part
सरस सरस pos=a,comp=y
हृदय हृदय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अवहिता अवहित pos=a,g=f,c=1,n=s
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
उपान्ते उपान्त pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
वद् वद् pos=va,g=m,c=3,n=s,f=part
आघ्राय आघ्रा pos=vi
वदनम् वदन pos=n,g=n,c=2,n=s
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
धर्मिल्ले सखी pos=n,g=f,c=8,n=s
सखि तद् pos=n,g=m,c=1,n=s
pos=i
मद् pos=n,g=,c=3,n=s
गाढम् गाढम् pos=i
अधरे अधर pos=n,g=m,c=7,n=s