Original

चरणपतनं सख्यालापा मनोहरचाटवःकृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।इति हि चपलो मानारम्भस्तथापि हि नोत्सहेहृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥

Segmented

चरण-पतनम् सखि-आलापाः मनोहर-चाटवः कृशतर-तनोः गाढ-आश्लेषः हठात् परिचुम्बनम् इति हि चपलो मान-आरम्भः तथा अपि हि न उत्सहे हृदय-दयितः कान्तः कामम् किम् अत्र करोमि अहम्

Analysis

Word Lemma Parse
चरण चरण pos=n,comp=y
पतनम् पतन pos=n,g=n,c=1,n=s
सखि सखी pos=n,comp=y
आलापाः आलाप pos=n,g=m,c=1,n=p
मनोहर मनोहर pos=a,comp=y
चाटवः चाटु pos=n,g=m,c=1,n=p
कृशतर कृशतर pos=a,comp=y
तनोः तनु pos=n,g=m,c=6,n=s
गाढ गाढ pos=a,comp=y
आश्लेषः आश्लेष pos=n,g=m,c=1,n=s
हठात् हठ pos=n,g=m,c=5,n=s
परिचुम्बनम् परिचुम्बन pos=n,g=n,c=1,n=s
इति इति pos=i
हि हि pos=i
चपलो चपल pos=n,g=m,c=1,n=s
मान मान pos=n,comp=y
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
हि हि pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
हृदय हृदय pos=n,comp=y
दयितः दयित pos=a,g=m,c=1,n=s
कान्तः कान्त pos=a,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
किम् किम् pos=i
अत्र अत्र pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s