Original

इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किंगमिष्यामो यामो भवतु गमनेनाथ भवतु ।पुरा येनावं मे चिरमनुसृता चित्तपदवीस एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥

Segmented

इदम् कृष्णम् कृष्णम् प्रियतम तनु श्वेतम् अथ किम् गमिष्यामो यामो भवतु गमनेन अथ भवतु पुरा येनावम् चिरम् अनुसृता चित्त-पदवीः चित्तपदवी एव अन्यः एवान्यो जातः सखि परिचिताः कस्य

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
कृष्णम् कृष्ण pos=a,g=n,c=1,n=s
कृष्णम् कृष्ण pos=a,g=n,c=1,n=s
प्रियतम प्रियतम pos=a,g=m,c=8,n=s
तनु तनु pos=a,g=n,c=1,n=s
श्वेतम् श्वेत pos=a,g=n,c=1,n=s
अथ अथ pos=i
किम् किम् pos=i
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
यामो या pos=v,p=1,n=p,l=lat
भवतु भू pos=v,p=3,n=s,l=lot
गमनेन गमन pos=n,g=n,c=3,n=s
अथ अथ pos=i
भवतु भू pos=v,p=3,n=s,l=lot
पुरा पुरा pos=i
येनावम् मद् pos=n,g=,c=6,n=s
चिरम् चिरम् pos=i
अनुसृता अनुसृ pos=va,g=f,c=1,n=s,f=part
चित्त चित्त pos=n,comp=y
पदवीः पदवी pos=n,g=f,c=1,n=s
चित्तपदवी तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
एवान्यो जन् pos=va,g=m,c=1,n=s,f=part
जातः सखी pos=n,g=f,c=8,n=s
सखि परिचि pos=va,g=m,c=1,n=p,f=part
परिचिताः pos=n,g=m,c=6,n=s
कस्य पुरुष pos=n,g=m,c=1,n=p