Original

याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृतेनो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि ।लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषादृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥

Segmented

याताः किम् न मिलन्ति सुन्दरि पुनः चिन्ता त्वया मद्-कृते नो कार्या नितराम् कृशामि कथयति एवम् स बाष्पे मयि लज्जा-मन्थर-तारकेन निपत्-धार-अश्रु चक्षुषा दृष्ट्वा माम् हसितेन भावि-मरण-उत्साहः तया सूचितः

Analysis

Word Lemma Parse
याताः या pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=2,n=s
pos=i
मिलन्ति मिल् pos=v,p=3,n=p,l=lat
सुन्दरि सुन्दरी pos=n,g=f,c=8,n=s
पुनः पुनर् pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
नो नो pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
नितराम् नितराम् pos=i
कृशामि कृश् pos=v,p=1,n=s,l=lat
कथयति कथय् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
pos=i
बाष्पे बाष्प pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
लज्जा लज्जा pos=n,comp=y
मन्थर मन्थर pos=a,comp=y
तारकेन तारक pos=n,g=n,c=3,n=s
निपत् निपत् pos=va,comp=y,f=part
धार धारा pos=n,comp=y
अश्रु अश्रु pos=n,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
हसितेन हसित pos=n,g=n,c=3,n=s
भावि भाविन् pos=a,comp=y
मरण मरण pos=n,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सूचितः सूचय् pos=va,g=m,c=1,n=s,f=part