Original

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥

Segmented

ज्या-कृष्टि-बद्ध-खटका-मुख-पाणि-पृष्ठ-प्रेङ्खत्-नख-अंशु-चय-संवलितः ऽम्बिकायाः त्वाम् पातु मञ्जरित-पल्लव-कर्णपूर-लोभ-भ्रमत्-भ्रमर-विभ्रम-भृत् कटाक्षः

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
कृष्टि कृष्टि pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
खटका खटका pos=n,comp=y
मुख मुख pos=n,comp=y
पाणि पाणि pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
प्रेङ्खत् प्रेङ्ख् pos=va,comp=y,f=part
नख नख pos=n,comp=y
अंशु अंशु pos=n,comp=y
चय चय pos=n,comp=y
संवलितः संवल् pos=va,g=m,c=1,n=s,f=part
ऽम्बिकायाः अम्बिका pos=n,g=f,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पातु पा pos=v,p=3,n=s,l=lot
मञ्जरित मञ्जरित pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
कर्णपूर कर्णपूर pos=n,comp=y
लोभ लोभ pos=n,comp=y
भ्रमत् भ्रम् pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
विभ्रम विभ्रम pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
कटाक्षः कटाक्ष pos=n,g=m,c=1,n=s