This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
असौ दशशताभीपुः सहस्रांशुर्वावो युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न

निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति:

स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्यं उपदेष्टा । आहोस्विदर्यः

स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः

पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत

ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह -- सर्वा
-
कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । स-

र्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थं मन्यमाना गुरुरिति (?) ।

तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न (तो)ऽपि बान्धवादिभेदैः
 
-
 

सर्वात्मकत्वं दर्शितम् ॥
 

 
[ [^१]श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या

युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।

आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः प्रकर्
 
षं
विद्यामैश्वर्यमर्थं [^२]सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥

 
श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्येयं शतं श्लोका इत्युक्तप्रकारेण र

चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना-

त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु

पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक-

त्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: –- 'पद्ये यशसि च श्लोकः' इत्यनुशिष्ट-

वान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागूर्ध्वं दश

पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्यु-

क्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षण-

प्रयोजनान्तरं दर्शयितुमाह -- भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या

युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति

सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति

भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते ।

प्राप्नोतीत्यर्थः ॥ ]
 

 
[^३]
इति श्रीमदुज्जयिनीसामान्यपुत्रोदासीन भट्टसाधारणसुनुना (?) त्रिभुवनपालेन विरचिता

श्रीसूर्यशतकटीका समाप्ता ।
 

 
[^
.] अयं श्लोकस्त्रिभुवनपालव्याख्यायां न लभ्यते. मूलपुस्तके यज्ञेश्वरशास्त्रिव्याख्यायां

च वर्तत इति शास्त्रिव्याख्यासमेत एवात्र गृहीतः
[^
.] 'सुखं' इति पाठ:
[^
]. 'इति
श्रीमग्रूयूरपण्डितविरचितं सूर्यशतकं विशेषाचार्यव्याख्या च' इति पुस्तकान्तरपाठः,