This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
शोभमानानि चत्वार्याशामुखानि दिग्वदनानि यत्रोदिते सति स तथोक्तः । अन्यत्र

चतस्र आशा इव महत्वान्मुखान्याननानि यस्य स तथाभूतः ॥
.

 
साद्रिचूद्यूर्वीनदीशा दिशति दश दिशो दर्शय[^१]न्प्राक्दृशो यः

सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।

दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा
 

शंशास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥

 
दीप्तांशुः सूर्यो वो युष्मभ्यं शं सुखं दिश्याद्यच्छतु । यस्याश्वाञ्शास्ति नियमयति ।

कः । दन्दशूकाशनाद्यः । दन्दशूकाः सर्पास्तदशनो गरुडस्तस्याद्यो ज्येष्ठः प्रथमोऽरुणः ।

आशयविदभिप्रायज्ञः । अतिशयाद्विशेषतः । कीदृशो दीप्तांशुः । अशिवयुगदशादर्शितद्वा-

दशात्मा अशिवयुगं क्षयसमयस्तत्र दशा तथा दर्शिता द्वादशात्मानो येन सः । यो दृशो

दिशति चक्षूंषि ददाति । दशदिशो दर्शयन्दशाशाः प्रकाशयन् । किंभूताः । साद्रिचूद्यूर्वी.

नदीशाः । अद्रयः पर्वताः द्यौर्नभः उर्वी पृथ्वी नदीशा: समुद्राः । अद्रयश्चेति संबन्धः ।

तैः सह वर्तन्त इति ता: तुल्ययोग इति पुनर्बहुव्रीहिः । प्राक् प्राचीम् । किं च, यस्य सा-

दृश्यं नो दृश्यते तुल्यत्वं नोपलभ्यते । त्रैदशे देशे देवानां स्थाने स्वर्गे । सह दशशत-

दृशा शक्रेण वर्तत इति [तस्मिन् ] देशे ॥
 

 
तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां
 

नोदन्वन्तो नुदन्ति प्रतिभयमशुभं श्वभ्रपातानुबन्धि ।

आपो [^२]नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
 

त्रातुं यातेऽन्यलो[^३]कान्स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९
 

 
स दिवसस्यैकहेतुर्दिनस्य प्रधानकारणं भानुर्वीवो युष्मभ्यं दिशतु यच्छतु । किं तत् ।

हितं पथ्यम् । यत्रान्यलोकानपरजगन्ति त्रातुं पातुं याते गते सति तीर्थानि पुण्यस्था-

नानि व्यर्थकानि जायन्ते । अकिंचित्करत्वात् । भास्वत्युदिते सति फलं दातुं समर्थानि

तत्सेवकानाम् । न तद्विरहे । कासां संबन्धितीर्थानि । हृह्रदनदसरसोनिर्झराम्भोजिनी-

नाम् । हृह्रदा अगाधा जलाशयाः । नदाः शोणादयः । सरस्यो महासरांसि । निर्झराः

प्रस्रवाः । अम्भोजिन्यः पुष्करिण्यः । हृह्रदाश्च नदाश्चेति समासः । अपि च, उदन्वन्तः

समुद्रा न प्रतिभयं नुदन्ति न पापमपनयन्ति । प्रतिशब्देनात्र पापं विवक्षितम् । अ-

शुभश्वभ्रपातानुबन्धि । अशुभश्वभ्रं नरकः । श्वभ्रमिव सः । अधोगतिहेतुत्वात् । तत्र

पातस्तदनुभवकारणम् । नाकापगाया अप्यापो जलानि कलुषमुषो नैव पापापहा न । ए-

तानि सर्वाणि तीर्थानि भानुमताधिष्ठितानि स्वकार्यक्षमाणि भवन्तीति वाक्यार्थः । के-

षाम् । मज्जतां स्नानं कुर्वताम् ॥
 

 
[^
.] 'द्राक्' इति पाठः.
[^
.] 'स्वर्गापगायाः' इति पाठ:.
[^
.] 'लोकं' इति पाठः.
 
-